Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चक्षुष्य

चक्षुष्य /cakṣuṣya/ приятный, миловидный

Adj., m./n./f.

m.sg.du.pl.
Nom.cakṣuṣyaḥcakṣuṣyaucakṣuṣyāḥ
Gen.cakṣuṣyasyacakṣuṣyayoḥcakṣuṣyāṇām
Dat.cakṣuṣyāyacakṣuṣyābhyāmcakṣuṣyebhyaḥ
Instr.cakṣuṣyeṇacakṣuṣyābhyāmcakṣuṣyaiḥ
Acc.cakṣuṣyamcakṣuṣyaucakṣuṣyān
Abl.cakṣuṣyātcakṣuṣyābhyāmcakṣuṣyebhyaḥ
Loc.cakṣuṣyecakṣuṣyayoḥcakṣuṣyeṣu
Voc.cakṣuṣyacakṣuṣyaucakṣuṣyāḥ


f.sg.du.pl.
Nom.cakṣuṣyācakṣuṣyecakṣuṣyāḥ
Gen.cakṣuṣyāyāḥcakṣuṣyayoḥcakṣuṣyāṇām
Dat.cakṣuṣyāyaicakṣuṣyābhyāmcakṣuṣyābhyaḥ
Instr.cakṣuṣyayācakṣuṣyābhyāmcakṣuṣyābhiḥ
Acc.cakṣuṣyāmcakṣuṣyecakṣuṣyāḥ
Abl.cakṣuṣyāyāḥcakṣuṣyābhyāmcakṣuṣyābhyaḥ
Loc.cakṣuṣyāyāmcakṣuṣyayoḥcakṣuṣyāsu
Voc.cakṣuṣyecakṣuṣyecakṣuṣyāḥ


n.sg.du.pl.
Nom.cakṣuṣyamcakṣuṣyecakṣuṣyāṇi
Gen.cakṣuṣyasyacakṣuṣyayoḥcakṣuṣyāṇām
Dat.cakṣuṣyāyacakṣuṣyābhyāmcakṣuṣyebhyaḥ
Instr.cakṣuṣyeṇacakṣuṣyābhyāmcakṣuṣyaiḥ
Acc.cakṣuṣyamcakṣuṣyecakṣuṣyāṇi
Abl.cakṣuṣyātcakṣuṣyābhyāmcakṣuṣyebhyaḥ
Loc.cakṣuṣyecakṣuṣyayoḥcakṣuṣyeṣu
Voc.cakṣuṣyacakṣuṣyecakṣuṣyāṇi





Monier-Williams Sanskrit-English Dictionary
--

 चक्षुष्य [ cakṣuṣya ] [ cakṣuṣya m. f. n. pleasing to the eyes , wholesome for the eyes or the eyesight Lit. MBh. xiii , 3423 Lit. Suśr. Lit. Hcat.

  agreeable to the eyes , pleasing , good-looking , beautiful Lit. ChUp. iii , 13 , 8 Lit. Car. i , 5 , 89 Lit. Rājat. iii , 493

  " being in any one's (instr.) range of sight " and " dear to any one (instr.) " Lit. Śiś. viii , 57

  [ cakṣuṣya m. a kind of collyrium (extracted from Amomum antorhiza) Lit. L.

  Pandanus odoratissimus Lit. L.

  Hyperanthera Moringa Lit. L.

  also N. of other plants ( [ puṇḍarīka ] , [ kanaka ] ) Lit. L.

  n. two kinds of collyrium ( [ kharparī-tuttha and [ sauvīrāñjana ] ) Lit. L.

  the small shrub Lit. L.

  [ cakṣuṣyā f. a kind of collyrium (calx of brass or a blue stone) Lit. L.

  [ cakṣuṣya n. Pandanus odoratissimus Lit. L.

  Glycine labialis Lit. L.

  = [ °kṣurbahala ] Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,