Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गणपाठ

गणपाठ /gaṇa-pāṭha/ m. грам. список группы слов (попадающих под одно правило)

существительное, м.р.

sg.du.pl.
Nom.gaṇapāṭhaḥgaṇapāṭhaugaṇapāṭhāḥ
Gen.gaṇapāṭhasyagaṇapāṭhayoḥgaṇapāṭhānām
Dat.gaṇapāṭhāyagaṇapāṭhābhyāmgaṇapāṭhebhyaḥ
Instr.gaṇapāṭhenagaṇapāṭhābhyāmgaṇapāṭhaiḥ
Acc.gaṇapāṭhamgaṇapāṭhaugaṇapāṭhān
Abl.gaṇapāṭhātgaṇapāṭhābhyāmgaṇapāṭhebhyaḥ
Loc.gaṇapāṭhegaṇapāṭhayoḥgaṇapāṭheṣu
Voc.gaṇapāṭhagaṇapāṭhaugaṇapāṭhāḥ



Monier-Williams Sanskrit-English Dictionary
---

  गणपाठ [ gaṇapāṭha ] [ gaṇá-pāṭha ] m. a collection of the Gaṇas or series of words following the same grammatical rule (ascribed to Pāṇini) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,