Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुष्मिन्

शुष्मिन् /śuṣmin/ см. श्ष्म 1

Adj., m./n./f.

m.sg.du.pl.
Nom.śuṣmīśuṣmiṇauśuṣmiṇaḥ
Gen.śuṣmiṇaḥśuṣmiṇoḥśuṣmiṇām
Dat.śuṣmiṇeśuṣmibhyāmśuṣmibhyaḥ
Instr.śuṣmiṇāśuṣmibhyāmśuṣmibhiḥ
Acc.śuṣmiṇamśuṣmiṇauśuṣmiṇaḥ
Abl.śuṣmiṇaḥśuṣmibhyāmśuṣmibhyaḥ
Loc.śuṣmiṇiśuṣmiṇoḥśuṣmiṣu
Voc.śuṣminśuṣmiṇauśuṣmiṇaḥ


f.sg.du.pl.
Nom.śuṣmiṇīśuṣmiṇyauśuṣmiṇyaḥ
Gen.śuṣmiṇyāḥśuṣmiṇyoḥśuṣmiṇīnām
Dat.śuṣmiṇyaiśuṣmiṇībhyāmśuṣmiṇībhyaḥ
Instr.śuṣmiṇyāśuṣmiṇībhyāmśuṣmiṇībhiḥ
Acc.śuṣmiṇīmśuṣmiṇyauśuṣmiṇīḥ
Abl.śuṣmiṇyāḥśuṣmiṇībhyāmśuṣmiṇībhyaḥ
Loc.śuṣmiṇyāmśuṣmiṇyoḥśuṣmiṇīṣu
Voc.śuṣmiṇiśuṣmiṇyauśuṣmiṇyaḥ


n.sg.du.pl.
Nom.śuṣmiśuṣmiṇīśuṣmīṇi
Gen.śuṣmiṇaḥśuṣmiṇoḥśuṣmiṇām
Dat.śuṣmiṇeśuṣmibhyāmśuṣmibhyaḥ
Instr.śuṣmiṇāśuṣmibhyāmśuṣmibhiḥ
Acc.śuṣmiśuṣmiṇīśuṣmīṇi
Abl.śuṣmiṇaḥśuṣmibhyāmśuṣmibhyaḥ
Loc.śuṣmiṇiśuṣmiṇoḥśuṣmiṣu
Voc.śuṣmin, śuṣmiśuṣmiṇīśuṣmīṇi





Monier-Williams Sanskrit-English Dictionary

---

 शुष्मिन् [ śuṣmin ] [ śuṣmí n ] m. f. n. roaring , rushing Lit. RV.

  strong , fiery , mettlesome , vigorous , impetuous , courageous , bold Lit. ib.

  sexually excited , ruttish (applied to bulls and elephants) Lit. MBh. Lit. BhP.

  [ śuṣmin ] m. pl. N. of a caste living in Kuśa-dvīpa (corresponding to the Kshatriyas) Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,