Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संनिविष्ट

संनिविष्ट /saṅniviṣṭa/ (pp. от संनिविश् )
1) вошедший или вступивший в
2) расположившийся, сидящий
3) собравшийся вместе
4) поглощённый, погружённый
5) находящийся в
6) зависящий от (Loc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.sanniviṣṭaḥsanniviṣṭausanniviṣṭāḥ
Gen.sanniviṣṭasyasanniviṣṭayoḥsanniviṣṭānām
Dat.sanniviṣṭāyasanniviṣṭābhyāmsanniviṣṭebhyaḥ
Instr.sanniviṣṭenasanniviṣṭābhyāmsanniviṣṭaiḥ
Acc.sanniviṣṭamsanniviṣṭausanniviṣṭān
Abl.sanniviṣṭātsanniviṣṭābhyāmsanniviṣṭebhyaḥ
Loc.sanniviṣṭesanniviṣṭayoḥsanniviṣṭeṣu
Voc.sanniviṣṭasanniviṣṭausanniviṣṭāḥ


f.sg.du.pl.
Nom.sanniviṣṭāsanniviṣṭesanniviṣṭāḥ
Gen.sanniviṣṭāyāḥsanniviṣṭayoḥsanniviṣṭānām
Dat.sanniviṣṭāyaisanniviṣṭābhyāmsanniviṣṭābhyaḥ
Instr.sanniviṣṭayāsanniviṣṭābhyāmsanniviṣṭābhiḥ
Acc.sanniviṣṭāmsanniviṣṭesanniviṣṭāḥ
Abl.sanniviṣṭāyāḥsanniviṣṭābhyāmsanniviṣṭābhyaḥ
Loc.sanniviṣṭāyāmsanniviṣṭayoḥsanniviṣṭāsu
Voc.sanniviṣṭesanniviṣṭesanniviṣṭāḥ


n.sg.du.pl.
Nom.sanniviṣṭamsanniviṣṭesanniviṣṭāni
Gen.sanniviṣṭasyasanniviṣṭayoḥsanniviṣṭānām
Dat.sanniviṣṭāyasanniviṣṭābhyāmsanniviṣṭebhyaḥ
Instr.sanniviṣṭenasanniviṣṭābhyāmsanniviṣṭaiḥ
Acc.sanniviṣṭamsanniviṣṭesanniviṣṭāni
Abl.sanniviṣṭātsanniviṣṭābhyāmsanniviṣṭebhyaḥ
Loc.sanniviṣṭesanniviṣṭayoḥsanniviṣṭeṣu
Voc.sanniviṣṭasanniviṣṭesanniviṣṭāni





Monier-Williams Sanskrit-English Dictionary

---

 संनिविष्ट [ saṃniviṣṭa ] [ saṃ-niviṣṭa ] m. f. n. seated down together , encamped , assembled Lit. MBh. Lit. R. Lit. Kathās.

  fixed in or on , sticking or resting or contained in (loc. or comp.) Lit. Up. Lit. MBh.

  being on ( a road or path loc.) Lit. MBh. Lit. R.

  dependent on (loc.) Lit. R.

  entered deeply into , absorbed or engrossed in Lit. MW.

  contiguous , neighbouring , present , at hand Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,