Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ससुत

ससुत /sasuta/ вместе с сыновьями (детьми)

Adj., m./n./f.

m.sg.du.pl.
Nom.sasutaḥsasutausasutāḥ
Gen.sasutasyasasutayoḥsasutānām
Dat.sasutāyasasutābhyāmsasutebhyaḥ
Instr.sasutenasasutābhyāmsasutaiḥ
Acc.sasutamsasutausasutān
Abl.sasutātsasutābhyāmsasutebhyaḥ
Loc.sasutesasutayoḥsasuteṣu
Voc.sasutasasutausasutāḥ


f.sg.du.pl.
Nom.sasutāsasutesasutāḥ
Gen.sasutāyāḥsasutayoḥsasutānām
Dat.sasutāyaisasutābhyāmsasutābhyaḥ
Instr.sasutayāsasutābhyāmsasutābhiḥ
Acc.sasutāmsasutesasutāḥ
Abl.sasutāyāḥsasutābhyāmsasutābhyaḥ
Loc.sasutāyāmsasutayoḥsasutāsu
Voc.sasutesasutesasutāḥ


n.sg.du.pl.
Nom.sasutamsasutesasutāni
Gen.sasutasyasasutayoḥsasutānām
Dat.sasutāyasasutābhyāmsasutebhyaḥ
Instr.sasutenasasutābhyāmsasutaiḥ
Acc.sasutamsasutesasutāni
Abl.sasutātsasutābhyāmsasutebhyaḥ
Loc.sasutesasutayoḥsasuteṣu
Voc.sasutasasutesasutāni





Monier-Williams Sanskrit-English Dictionary
---

  ससुत [ sasuta ] [ sa-suta ] m. f. n. having a son , together with sons or children Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,