Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असह

असह /asaha/ неспособный перенести что-л. (Acc., —о) или сделать (inf. )

Adj., m./n./f.

m.sg.du.pl.
Nom.asahaḥasahauasahāḥ
Gen.asahasyaasahayoḥasahānām
Dat.asahāyaasahābhyāmasahebhyaḥ
Instr.asahenaasahābhyāmasahaiḥ
Acc.asahamasahauasahān
Abl.asahātasahābhyāmasahebhyaḥ
Loc.asaheasahayoḥasaheṣu
Voc.asahaasahauasahāḥ


f.sg.du.pl.
Nom.asahāasaheasahāḥ
Gen.asahāyāḥasahayoḥasahānām
Dat.asahāyaiasahābhyāmasahābhyaḥ
Instr.asahayāasahābhyāmasahābhiḥ
Acc.asahāmasaheasahāḥ
Abl.asahāyāḥasahābhyāmasahābhyaḥ
Loc.asahāyāmasahayoḥasahāsu
Voc.asaheasaheasahāḥ


n.sg.du.pl.
Nom.asahamasaheasahāni
Gen.asahasyaasahayoḥasahānām
Dat.asahāyaasahābhyāmasahebhyaḥ
Instr.asahenaasahābhyāmasahaiḥ
Acc.asahamasaheasahāni
Abl.asahātasahābhyāmasahebhyaḥ
Loc.asaheasahayoḥasaheṣu
Voc.asahaasaheasahāni





Monier-Williams Sanskrit-English Dictionary

असह [ asaha ] [ a-saha ] m. f. n. incapable of bearing (or producing young ones) Lit. PārGṛ.

not bearing or enduring (ifc. or with gen.) Lit. Mudr. Lit. Kathās.

not able to , not capable of Inf. or in comp.) Lit. Kathās.

intolerant , impatient Lit. ib.

[ asaha n. the middle of the breast Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,