Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भ्राज

भ्राज /bhrāja/ блестящий, сверкающий

Adj., m./n./f.

m.sg.du.pl.
Nom.bhrājaḥbhrājaubhrājāḥ
Gen.bhrājasyabhrājayoḥbhrājānām
Dat.bhrājāyabhrājābhyāmbhrājebhyaḥ
Instr.bhrājenabhrājābhyāmbhrājaiḥ
Acc.bhrājambhrājaubhrājān
Abl.bhrājātbhrājābhyāmbhrājebhyaḥ
Loc.bhrājebhrājayoḥbhrājeṣu
Voc.bhrājabhrājaubhrājāḥ


f.sg.du.pl.
Nom.bhrājābhrājebhrājāḥ
Gen.bhrājāyāḥbhrājayoḥbhrājānām
Dat.bhrājāyaibhrājābhyāmbhrājābhyaḥ
Instr.bhrājayābhrājābhyāmbhrājābhiḥ
Acc.bhrājāmbhrājebhrājāḥ
Abl.bhrājāyāḥbhrājābhyāmbhrājābhyaḥ
Loc.bhrājāyāmbhrājayoḥbhrājāsu
Voc.bhrājebhrājebhrājāḥ


n.sg.du.pl.
Nom.bhrājambhrājebhrājāni
Gen.bhrājasyabhrājayoḥbhrājānām
Dat.bhrājāyabhrājābhyāmbhrājebhyaḥ
Instr.bhrājenabhrājābhyāmbhrājaiḥ
Acc.bhrājambhrājebhrājāni
Abl.bhrājātbhrājābhyāmbhrājebhyaḥ
Loc.bhrājebhrājayoḥbhrājeṣu
Voc.bhrājabhrājebhrājāni





Monier-Williams Sanskrit-English Dictionary
---

 भ्राज [ bhrāja ] [ bhrājá ] m. f. n. shining , glittering Lit. RV. Lit. AV. Lit. VS.

  [ bhrāja ] m. N. of one of the 7 suns Lit. TĀr.

  of a partic. kind of fire Lit. Hariv.

  of a Gandharva protecting the Soma Lit. Sāy. on Lit. AitBr.

  (pl.) N. of wk. ascribed to Kātyāyana ( also [ -ślokāḥ ] ) Lit. Pat.

  n. N. of 2 Sāmans Lit. ĀrshBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,