Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संनिधातर्

संनिधातर् /saṅnidhātar/ m.
1) тот, кто приносит или сдаёт что-л. на хранение
2) царский казначей, хранитель государственной казны

Adj., m./n./f.

m.sg.du.pl.
Nom.sannidhātāsannidhātārausannidhātāraḥ
Gen.sannidhātuḥsannidhātroḥsannidhātṝṇām
Dat.sannidhātresannidhātṛbhyāmsannidhātṛbhyaḥ
Instr.sannidhātrāsannidhātṛbhyāmsannidhātṛbhiḥ
Acc.sannidhātāramsannidhātārausannidhātṝn
Abl.sannidhātuḥsannidhātṛbhyāmsannidhātṛbhyaḥ
Loc.sannidhātarisannidhātroḥsannidhātṛṣu
Voc.sannidhātaḥsannidhātārausannidhātāraḥ


f.sg.du.pl.
Nom.sannidhātrīsannidhātryausannidhātryaḥ
Gen.sannidhātryāḥsannidhātryoḥsannidhātrīṇām
Dat.sannidhātryaisannidhātrībhyāmsannidhātrībhyaḥ
Instr.sannidhātryāsannidhātrībhyāmsannidhātrībhiḥ
Acc.sannidhātrīmsannidhātryausannidhātrīḥ
Abl.sannidhātryāḥsannidhātrībhyāmsannidhātrībhyaḥ
Loc.sannidhātryāmsannidhātryoḥsannidhātrīṣu
Voc.sannidhātrisannidhātryausannidhātryaḥ


n.sg.du.pl.
Nom.sannidhātṛsannidhātṛṇīsannidhātṝṇi
Gen.sannidhātṛṇaḥsannidhātṛṇoḥsannidhātṝṇām
Dat.sannidhātṛṇesannidhātṛbhyāmsannidhātṛbhyaḥ
Instr.sannidhātṛṇāsannidhātṛbhyāmsannidhātṛbhiḥ
Acc.sannidhātṛsannidhātṛṇīsannidhātṝṇi
Abl.sannidhātṛṇaḥsannidhātṛbhyāmsannidhātṛbhyaḥ
Loc.sannidhātṛṇisannidhātṛṇoḥsannidhātṛṣu
Voc.sannidhātṛsannidhātṛṇīsannidhātṝṇi





Monier-Williams Sanskrit-English Dictionary

 संनिधातृ [ saṃnidhātṛ ] [ saṃ-nidhātṛ ] m. f. n. one who places down near , one who is near or close at hand (f. [ °trī ] = fut. " she will be present " ) Lit. Naish.

  depositing , placing in deposit Lit. W.

  receiving in charge Lit. MW.

  [ saṃnidhātṛ m. a receiver of stolen goods Lit. Mn. ix , 278

  an officer who introduces people at court Lit. Pañcat. Lit. Rājat.

  = [ kṣattṛ ] Lit. ŚBr. Sch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,