Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यथाप्रप्त

यथाप्रप्त /yathā-prapta/
1) соразмерный
2) регулярный
3) грам. правильный

Adj., m./n./f.

m.sg.du.pl.
Nom.yathāprāptaḥyathāprāptauyathāprāptāḥ
Gen.yathāprāptasyayathāprāptayoḥyathāprāptānām
Dat.yathāprāptāyayathāprāptābhyāmyathāprāptebhyaḥ
Instr.yathāprāptenayathāprāptābhyāmyathāprāptaiḥ
Acc.yathāprāptamyathāprāptauyathāprāptān
Abl.yathāprāptātyathāprāptābhyāmyathāprāptebhyaḥ
Loc.yathāprāpteyathāprāptayoḥyathāprāpteṣu
Voc.yathāprāptayathāprāptauyathāprāptāḥ


f.sg.du.pl.
Nom.yathāprāptāyathāprāpteyathāprāptāḥ
Gen.yathāprāptāyāḥyathāprāptayoḥyathāprāptānām
Dat.yathāprāptāyaiyathāprāptābhyāmyathāprāptābhyaḥ
Instr.yathāprāptayāyathāprāptābhyāmyathāprāptābhiḥ
Acc.yathāprāptāmyathāprāpteyathāprāptāḥ
Abl.yathāprāptāyāḥyathāprāptābhyāmyathāprāptābhyaḥ
Loc.yathāprāptāyāmyathāprāptayoḥyathāprāptāsu
Voc.yathāprāpteyathāprāpteyathāprāptāḥ


n.sg.du.pl.
Nom.yathāprāptamyathāprāpteyathāprāptāni
Gen.yathāprāptasyayathāprāptayoḥyathāprāptānām
Dat.yathāprāptāyayathāprāptābhyāmyathāprāptebhyaḥ
Instr.yathāprāptenayathāprāptābhyāmyathāprāptaiḥ
Acc.yathāprāptamyathāprāpteyathāprāptāni
Abl.yathāprāptātyathāprāptābhyāmyathāprāptebhyaḥ
Loc.yathāprāpteyathāprāptayoḥyathāprāpteṣu
Voc.yathāprāptayathāprāpteyathāprāptāni





Monier-Williams Sanskrit-English Dictionary

---

  यथाप्राप्त [ yathāprāpta ] [ yáthā-prāpta ] m. f. n. as met with , the first that is met or occurs Lit. Kād.

   in conformity with a partic. state , suitable or conformable to circumstances Lit. R. Lit. Hit.

   following from a previous grammatical rule Lit. Kāś. on Lit. Pāṇ. 3-2 , 135

   [ yathāprāptam ] ind. in conformity with a previous rule , regularly Lit. Kāś. on Lit. Pāṇ. 3-2 , 108

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,