Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्यन्द्र

स्यन्द्र /syandra/
1) спешащий
2) едущий

Adj., m./n./f.

m.sg.du.pl.
Nom.syandraḥsyandrausyandrāḥ
Gen.syandrasyasyandrayoḥsyandrāṇām
Dat.syandrāyasyandrābhyāmsyandrebhyaḥ
Instr.syandreṇasyandrābhyāmsyandraiḥ
Acc.syandramsyandrausyandrān
Abl.syandrātsyandrābhyāmsyandrebhyaḥ
Loc.syandresyandrayoḥsyandreṣu
Voc.syandrasyandrausyandrāḥ


f.sg.du.pl.
Nom.syandrāsyandresyandrāḥ
Gen.syandrāyāḥsyandrayoḥsyandrāṇām
Dat.syandrāyaisyandrābhyāmsyandrābhyaḥ
Instr.syandrayāsyandrābhyāmsyandrābhiḥ
Acc.syandrāmsyandresyandrāḥ
Abl.syandrāyāḥsyandrābhyāmsyandrābhyaḥ
Loc.syandrāyāmsyandrayoḥsyandrāsu
Voc.syandresyandresyandrāḥ


n.sg.du.pl.
Nom.syandramsyandresyandrāṇi
Gen.syandrasyasyandrayoḥsyandrāṇām
Dat.syandrāyasyandrābhyāmsyandrebhyaḥ
Instr.syandreṇasyandrābhyāmsyandraiḥ
Acc.syandramsyandresyandrāṇi
Abl.syandrātsyandrābhyāmsyandrebhyaḥ
Loc.syandresyandrayoḥsyandreṣu
Voc.syandrasyandresyandrāṇi





Monier-Williams Sanskrit-English Dictionary

---

 स्यन्द्र [ syandra ] [ syandrá ] m. f. n. running , rushing , swift , fleet Lit. RV.

  transient , transitory Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,