Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सशल्य

सशल्य /saśalya/ раненный стрелой или дротиком

Adj., m./n./f.

m.sg.du.pl.
Nom.saśalyaḥsaśalyausaśalyāḥ
Gen.saśalyasyasaśalyayoḥsaśalyānām
Dat.saśalyāyasaśalyābhyāmsaśalyebhyaḥ
Instr.saśalyenasaśalyābhyāmsaśalyaiḥ
Acc.saśalyamsaśalyausaśalyān
Abl.saśalyātsaśalyābhyāmsaśalyebhyaḥ
Loc.saśalyesaśalyayoḥsaśalyeṣu
Voc.saśalyasaśalyausaśalyāḥ


f.sg.du.pl.
Nom.saśalyāsaśalyesaśalyāḥ
Gen.saśalyāyāḥsaśalyayoḥsaśalyānām
Dat.saśalyāyaisaśalyābhyāmsaśalyābhyaḥ
Instr.saśalyayāsaśalyābhyāmsaśalyābhiḥ
Acc.saśalyāmsaśalyesaśalyāḥ
Abl.saśalyāyāḥsaśalyābhyāmsaśalyābhyaḥ
Loc.saśalyāyāmsaśalyayoḥsaśalyāsu
Voc.saśalyesaśalyesaśalyāḥ


n.sg.du.pl.
Nom.saśalyamsaśalyesaśalyāni
Gen.saśalyasyasaśalyayoḥsaśalyānām
Dat.saśalyāyasaśalyābhyāmsaśalyebhyaḥ
Instr.saśalyenasaśalyābhyāmsaśalyaiḥ
Acc.saśalyamsaśalyesaśalyāni
Abl.saśalyātsaśalyābhyāmsaśalyebhyaḥ
Loc.saśalyesaśalyayoḥsaśalyeṣu
Voc.saśalyasaśalyesaśalyāni





Monier-Williams Sanskrit-English Dictionary

---

  सशल्य [ saśalya ] [ sa-śalya ] m. f. n. pierced by an arrow or dart , stung , wounded (also fig.= " pained , afflicted " ) Lit. R. Lit. Kālid. Lit. Kathās.

   thorny , connected with pain or sorrow , troublesome , difficult Lit. HPariś.

   [ saśalya ] m. a bear Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,