Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वपुस्

वपुस् /vapus/
1. см. वपुष्य ;
2. n.
1) форма; фигура
2) рост
3) вид
4) красота
5) тело

Adj., m./n./f.

m.sg.du.pl.
Nom.vapuḥvapuṣauvapuṣaḥ
Gen.vapuṣaḥvapuṣoḥvapuṣām
Dat.vapuṣevapurbhyāmvapurbhyaḥ
Instr.vapuṣāvapurbhyāmvapurbhiḥ
Acc.vapuṣamvapuṣauvapuṣaḥ
Abl.vapuṣaḥvapurbhyāmvapurbhyaḥ
Loc.vapuṣivapuṣoḥvapuḥṣu
Voc.vapuḥvapuṣauvapuṣaḥ


f.sg.du.pl.
Nom.vapuṣāvapuṣevapuṣāḥ
Gen.vapuṣāyāḥvapuṣayoḥvapuṣāṇām
Dat.vapuṣāyaivapuṣābhyāmvapuṣābhyaḥ
Instr.vapuṣayāvapuṣābhyāmvapuṣābhiḥ
Acc.vapuṣāmvapuṣevapuṣāḥ
Abl.vapuṣāyāḥvapuṣābhyāmvapuṣābhyaḥ
Loc.vapuṣāyāmvapuṣayoḥvapuṣāsu
Voc.vapuṣevapuṣevapuṣāḥ


n.sg.du.pl.
Nom.vapuḥvapuṣīvapūṃṣi
Gen.vapuṣaḥvapuṣoḥvapuṣām
Dat.vapuṣevapurbhyāmvapurbhyaḥ
Instr.vapuṣāvapurbhyāmvapurbhiḥ
Acc.vapuḥvapuṣīvapūṃṣi
Abl.vapuṣaḥvapurbhyāmvapurbhyaḥ
Loc.vapuṣivapuṣoḥvapuḥṣu
Voc.vapuḥvapuṣīvapūṃṣi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vapuḥvapuṣīvapūṃṣi
Gen.vapuṣaḥvapuṣoḥvapuṣām
Dat.vapuṣevapurbhyāmvapurbhyaḥ
Instr.vapuṣāvapurbhyāmvapurbhiḥ
Acc.vapuḥvapuṣīvapūṃṣi
Abl.vapuṣaḥvapurbhyāmvapurbhyaḥ
Loc.vapuṣivapuṣoḥvapuḥṣu
Voc.vapuḥvapuṣīvapūṃṣi



Monier-Williams Sanskrit-English Dictionary
---

 वपुस् [ vapus ] [ vápus ] m. f. n. having form or a beautiful form , embodied , handsome , wonderful Lit. RV.

  [ vapus ] n. form , figure , (esp.) a beautiful form or figure , wonderful appearance , beauty ( [ °puṣe ] ind. for beauty ; [ vápur dṛśáye ] , a wonder to see) Lit. RV.

  n. nature , essence Lit. Mn. v , 96 ; x , 9

  n. (ifc. f ( [ uṣī ] ) . ) the body Lit. Mn. Lit. MBh.

  f. Beauty personified as a daughter of Daksha and Dharma Lit. VP. Lit. MārkP.

  N. of an Apsaras Lit. VP.

  [ vapuṣe ] ind. , see [ vapus ] , for beauty


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,