Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषमवृत्त

विषमवृत्त /viṣama-vṛtta/ n. неодинаковый стихотворный размер

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.viṣamavṛttamviṣamavṛtteviṣamavṛttāni
Gen.viṣamavṛttasyaviṣamavṛttayoḥviṣamavṛttānām
Dat.viṣamavṛttāyaviṣamavṛttābhyāmviṣamavṛttebhyaḥ
Instr.viṣamavṛttenaviṣamavṛttābhyāmviṣamavṛttaiḥ
Acc.viṣamavṛttamviṣamavṛtteviṣamavṛttāni
Abl.viṣamavṛttātviṣamavṛttābhyāmviṣamavṛttebhyaḥ
Loc.viṣamavṛtteviṣamavṛttayoḥviṣamavṛtteṣu
Voc.viṣamavṛttaviṣamavṛtteviṣamavṛttāni



Monier-Williams Sanskrit-English Dictionary

---

  विषमवृत्त [ viṣamavṛtta ] [ vi-ṣama--vṛtta ] n. a kind of metre with unequal Pādas Lit. Piṅg.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,