Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाजवन्त्

वाजवन्त् /vājavant/
1) богатый
2) могущественный

Adj., m./n./f.

m.sg.du.pl.
Nom.vājavānvājavantauvājavantaḥ
Gen.vājavataḥvājavatoḥvājavatām
Dat.vājavatevājavadbhyāmvājavadbhyaḥ
Instr.vājavatāvājavadbhyāmvājavadbhiḥ
Acc.vājavantamvājavantauvājavataḥ
Abl.vājavataḥvājavadbhyāmvājavadbhyaḥ
Loc.vājavativājavatoḥvājavatsu
Voc.vājavanvājavantauvājavantaḥ


f.sg.du.pl.
Nom.vājavatāvājavatevājavatāḥ
Gen.vājavatāyāḥvājavatayoḥvājavatānām
Dat.vājavatāyaivājavatābhyāmvājavatābhyaḥ
Instr.vājavatayāvājavatābhyāmvājavatābhiḥ
Acc.vājavatāmvājavatevājavatāḥ
Abl.vājavatāyāḥvājavatābhyāmvājavatābhyaḥ
Loc.vājavatāyāmvājavatayoḥvājavatāsu
Voc.vājavatevājavatevājavatāḥ


n.sg.du.pl.
Nom.vājavatvājavantī, vājavatīvājavanti
Gen.vājavataḥvājavatoḥvājavatām
Dat.vājavatevājavadbhyāmvājavadbhyaḥ
Instr.vājavatāvājavadbhyāmvājavadbhiḥ
Acc.vājavatvājavantī, vājavatīvājavanti
Abl.vājavataḥvājavadbhyāmvājavadbhyaḥ
Loc.vājavativājavatoḥvājavatsu
Voc.vājavatvājavantī, vājavatīvājavanti





Monier-Williams Sanskrit-English Dictionary

  वाजवत् [ vājavat ] [ vā́ja-vat ] m. f. n. ( [ vā́ja- ] ) consisting of a prize or of treasures , connected with them Lit. RV.

   vigorous , strong Lit. ib.

   consisting of steeds or race-horses Lit. ib.

   accompanied by Vāja or by the Vājas (i.e. Ṛibhus) Lit. ib. Lit. VS. Lit. AitBr. Lit. KātyŚr.

   furnished with food Lit. ŚāṅkhŚr.

   containing the wood [ vāja ] Lit. TS. Lit. PañcavBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,