Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभात

प्रभात /prabhāta/ n. наступление дня

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prabhātamprabhāteprabhātāni
Gen.prabhātasyaprabhātayoḥprabhātānām
Dat.prabhātāyaprabhātābhyāmprabhātebhyaḥ
Instr.prabhātenaprabhātābhyāmprabhātaiḥ
Acc.prabhātamprabhāteprabhātāni
Abl.prabhātātprabhātābhyāmprabhātebhyaḥ
Loc.prabhāteprabhātayoḥprabhāteṣu
Voc.prabhātaprabhāteprabhātāni



Monier-Williams Sanskrit-English Dictionary
---

 प्रभात [ prabhāta ] [ prabhāta ] m. f. n. shone forth , begun to become clear or light Lit. MBh. Lit. Kāv.

  [ prabhāta ] m. N. of a son of the sun and Prabhā Lit. VP.

  [ prabhātā ] f. N. of the mother of the Vasus Pratyūsha and Prabhāsa Lit. MBh.

  [ prabhāta ] n. daybreak , dawn , morning Lit. Gaut. Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,