Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अजन

अजन /ajana/
1.
1) одинокий
2) безлюдный
2. n. безлюдье

Adj., m./n./f.

m.sg.du.pl.
Nom.ajanaḥajanauajanāḥ
Gen.ajanasyaajanayoḥajanānām
Dat.ajanāyaajanābhyāmajanebhyaḥ
Instr.ajanenaajanābhyāmajanaiḥ
Acc.ajanamajanauajanān
Abl.ajanātajanābhyāmajanebhyaḥ
Loc.ajaneajanayoḥajaneṣu
Voc.ajanaajanauajanāḥ


f.sg.du.pl.
Nom.ajanāajaneajanāḥ
Gen.ajanāyāḥajanayoḥajanānām
Dat.ajanāyaiajanābhyāmajanābhyaḥ
Instr.ajanayāajanābhyāmajanābhiḥ
Acc.ajanāmajaneajanāḥ
Abl.ajanāyāḥajanābhyāmajanābhyaḥ
Loc.ajanāyāmajanayoḥajanāsu
Voc.ajaneajaneajanāḥ


n.sg.du.pl.
Nom.ajanamajaneajanāni
Gen.ajanasyaajanayoḥajanānām
Dat.ajanāyaajanābhyāmajanebhyaḥ
Instr.ajanenaajanābhyāmajanaiḥ
Acc.ajanamajaneajanāni
Abl.ajanātajanābhyāmajanebhyaḥ
Loc.ajaneajanayoḥajaneṣu
Voc.ajanaajaneajanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ajanamajaneajanāni
Gen.ajanasyaajanayoḥajanānām
Dat.ajanāyaajanābhyāmajanebhyaḥ
Instr.ajanenaajanābhyāmajanaiḥ
Acc.ajanamajaneajanāni
Abl.ajanātajanābhyāmajanebhyaḥ
Loc.ajaneajanayoḥajaneṣu
Voc.ajanaajaneajanāni



Monier-Williams Sanskrit-English Dictionary

अजन [ ajana ] [ a-janá ]2 m. f. n. destitute of men

desert

m. an insignificant person.

[ ajana n. act of instigating or moving ,





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,