Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभाव

अभाव /abhāva/ m. отсутствие, недостаток чего-л.

существительное, м.р.

sg.du.pl.
Nom.abhāvaḥabhāvauabhāvāḥ
Gen.abhāvasyaabhāvayoḥabhāvānām
Dat.abhāvāyaabhāvābhyāmabhāvebhyaḥ
Instr.abhāvenaabhāvābhyāmabhāvaiḥ
Acc.abhāvamabhāvauabhāvān
Abl.abhāvātabhāvābhyāmabhāvebhyaḥ
Loc.abhāveabhāvayoḥabhāveṣu
Voc.abhāvaabhāvauabhāvāḥ



Monier-Williams Sanskrit-English Dictionary

 अभाव [ abhāva ] [ a-bhāva ] m. non-existence , nullity , absence

  non-entity , negation (the seventh category in Kaṇāda's system)

  proof from non-existence (one of the six pramāṇas in Vedānta phil. ( " since there are no mice , therefore there must be cats here " ) see [ pramāṇa ] )

  annihilation , death.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,