Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सकातर

सकातर /sakātara/ павший духом, отчаявшийся

Adj., m./n./f.

m.sg.du.pl.
Nom.sakātaraḥsakātarausakātarāḥ
Gen.sakātarasyasakātarayoḥsakātarāṇām
Dat.sakātarāyasakātarābhyāmsakātarebhyaḥ
Instr.sakātareṇasakātarābhyāmsakātaraiḥ
Acc.sakātaramsakātarausakātarān
Abl.sakātarātsakātarābhyāmsakātarebhyaḥ
Loc.sakātaresakātarayoḥsakātareṣu
Voc.sakātarasakātarausakātarāḥ


f.sg.du.pl.
Nom.sakātarāsakātaresakātarāḥ
Gen.sakātarāyāḥsakātarayoḥsakātarāṇām
Dat.sakātarāyaisakātarābhyāmsakātarābhyaḥ
Instr.sakātarayāsakātarābhyāmsakātarābhiḥ
Acc.sakātarāmsakātaresakātarāḥ
Abl.sakātarāyāḥsakātarābhyāmsakātarābhyaḥ
Loc.sakātarāyāmsakātarayoḥsakātarāsu
Voc.sakātaresakātaresakātarāḥ


n.sg.du.pl.
Nom.sakātaramsakātaresakātarāṇi
Gen.sakātarasyasakātarayoḥsakātarāṇām
Dat.sakātarāyasakātarābhyāmsakātarebhyaḥ
Instr.sakātareṇasakātarābhyāmsakātaraiḥ
Acc.sakātaramsakātaresakātarāṇi
Abl.sakātarātsakātarābhyāmsakātarebhyaḥ
Loc.sakātaresakātarayoḥsakātareṣu
Voc.sakātarasakātaresakātarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सकातर [ sakātara ] [ sa-kātara ] m. f. n. cowardly , timid ( [ am ] ind. ) Lit. MBh.

   [ sakātaram ] ind. , see [ sakātara ]

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,