Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सभ्रूभङ्ग

सभ्रूभङ्ग /sabhrū-bhaṅga/ bah. со сдвинутыми или нахмуренными бровями;
Acc. [drone1]सभ्रूभङ्गम्[/drone1] см. सभ्रूभेदम्

Adj., m./n./f.

m.sg.du.pl.
Nom.sabhrūbhaṅgaḥsabhrūbhaṅgausabhrūbhaṅgāḥ
Gen.sabhrūbhaṅgasyasabhrūbhaṅgayoḥsabhrūbhaṅgāṇām
Dat.sabhrūbhaṅgāyasabhrūbhaṅgābhyāmsabhrūbhaṅgebhyaḥ
Instr.sabhrūbhaṅgeṇasabhrūbhaṅgābhyāmsabhrūbhaṅgaiḥ
Acc.sabhrūbhaṅgamsabhrūbhaṅgausabhrūbhaṅgān
Abl.sabhrūbhaṅgātsabhrūbhaṅgābhyāmsabhrūbhaṅgebhyaḥ
Loc.sabhrūbhaṅgesabhrūbhaṅgayoḥsabhrūbhaṅgeṣu
Voc.sabhrūbhaṅgasabhrūbhaṅgausabhrūbhaṅgāḥ


f.sg.du.pl.
Nom.sabhrūbhaṅgāsabhrūbhaṅgesabhrūbhaṅgāḥ
Gen.sabhrūbhaṅgāyāḥsabhrūbhaṅgayoḥsabhrūbhaṅgāṇām
Dat.sabhrūbhaṅgāyaisabhrūbhaṅgābhyāmsabhrūbhaṅgābhyaḥ
Instr.sabhrūbhaṅgayāsabhrūbhaṅgābhyāmsabhrūbhaṅgābhiḥ
Acc.sabhrūbhaṅgāmsabhrūbhaṅgesabhrūbhaṅgāḥ
Abl.sabhrūbhaṅgāyāḥsabhrūbhaṅgābhyāmsabhrūbhaṅgābhyaḥ
Loc.sabhrūbhaṅgāyāmsabhrūbhaṅgayoḥsabhrūbhaṅgāsu
Voc.sabhrūbhaṅgesabhrūbhaṅgesabhrūbhaṅgāḥ


n.sg.du.pl.
Nom.sabhrūbhaṅgamsabhrūbhaṅgesabhrūbhaṅgāṇi
Gen.sabhrūbhaṅgasyasabhrūbhaṅgayoḥsabhrūbhaṅgāṇām
Dat.sabhrūbhaṅgāyasabhrūbhaṅgābhyāmsabhrūbhaṅgebhyaḥ
Instr.sabhrūbhaṅgeṇasabhrūbhaṅgābhyāmsabhrūbhaṅgaiḥ
Acc.sabhrūbhaṅgamsabhrūbhaṅgesabhrūbhaṅgāṇi
Abl.sabhrūbhaṅgātsabhrūbhaṅgābhyāmsabhrūbhaṅgebhyaḥ
Loc.sabhrūbhaṅgesabhrūbhaṅgayoḥsabhrūbhaṅgeṣu
Voc.sabhrūbhaṅgasabhrūbhaṅgesabhrūbhaṅgāṇi





Monier-Williams Sanskrit-English Dictionary

  सभ्रूभङ्ग [ sabhrūbhaṅga ] [ sa-bhrū-bhaṅga ] m. f. n. with a frown , frowning , knitting the brows ( [ am ] ind. ) Lit. Kāv. Lit. Kathās.

   [ sabhrūbhaṅgam ] ind. , see [ sabhrūbhaṅga ]







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,