Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वास्तुविद्या

वास्तुविद्या /vāstu-vidyā/ f см. वास्त् и ज्ञान

sg.du.pl.
Nom.vāstuvidyāvāstuvidyevāstuvidyāḥ
Gen.vāstuvidyāyāḥvāstuvidyayoḥvāstuvidyānām
Dat.vāstuvidyāyaivāstuvidyābhyāmvāstuvidyābhyaḥ
Instr.vāstuvidyayāvāstuvidyābhyāmvāstuvidyābhiḥ
Acc.vāstuvidyāmvāstuvidyevāstuvidyāḥ
Abl.vāstuvidyāyāḥvāstuvidyābhyāmvāstuvidyābhyaḥ
Loc.vāstuvidyāyāmvāstuvidyayoḥvāstuvidyāsu
Voc.vāstuvidyevāstuvidyevāstuvidyāḥ



Monier-Williams Sanskrit-English Dictionary
---

  वास्तुविद्या [ vāstuvidyā ] [ vā́stu-vidyā ] f. " science in building " , architecture Lit. MBh. Lit. VarBṛS.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,