Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदभ

अदभ /adabha/
1) безобидный, безвредный
2) доброжелательный, благосклонный

Adj., m./n./f.

m.sg.du.pl.
Nom.adabhaḥadabhauadabhāḥ
Gen.adabhasyaadabhayoḥadabhānām
Dat.adabhāyaadabhābhyāmadabhebhyaḥ
Instr.adabhenaadabhābhyāmadabhaiḥ
Acc.adabhamadabhauadabhān
Abl.adabhātadabhābhyāmadabhebhyaḥ
Loc.adabheadabhayoḥadabheṣu
Voc.adabhaadabhauadabhāḥ


f.sg.du.pl.
Nom.adabhāadabheadabhāḥ
Gen.adabhāyāḥadabhayoḥadabhānām
Dat.adabhāyaiadabhābhyāmadabhābhyaḥ
Instr.adabhayāadabhābhyāmadabhābhiḥ
Acc.adabhāmadabheadabhāḥ
Abl.adabhāyāḥadabhābhyāmadabhābhyaḥ
Loc.adabhāyāmadabhayoḥadabhāsu
Voc.adabheadabheadabhāḥ


n.sg.du.pl.
Nom.adabhamadabheadabhāni
Gen.adabhasyaadabhayoḥadabhānām
Dat.adabhāyaadabhābhyāmadabhebhyaḥ
Instr.adabhenaadabhābhyāmadabhaiḥ
Acc.adabhamadabheadabhāni
Abl.adabhātadabhābhyāmadabhebhyaḥ
Loc.adabheadabhayoḥadabheṣu
Voc.adabhaadabheadabhāni





Monier-Williams Sanskrit-English Dictionary
 अदभ [ adabha ] [ a-dábha ] m. f. n. not injuring , benevolent Lit. RV. v , 86 , 5.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,