Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तोयदात्यय

तोयदात्यय /toyadātyaya/ (/toyada + atyaya/) m. осень

существительное, м.р.

sg.du.pl.
Nom.toyadātyayaḥtoyadātyayautoyadātyayāḥ
Gen.toyadātyayasyatoyadātyayayoḥtoyadātyayānām
Dat.toyadātyayāyatoyadātyayābhyāmtoyadātyayebhyaḥ
Instr.toyadātyayenatoyadātyayābhyāmtoyadātyayaiḥ
Acc.toyadātyayamtoyadātyayautoyadātyayān
Abl.toyadātyayāttoyadātyayābhyāmtoyadātyayebhyaḥ
Loc.toyadātyayetoyadātyayayoḥtoyadātyayeṣu
Voc.toyadātyayatoyadātyayautoyadātyayāḥ



Monier-Williams Sanskrit-English Dictionary

---

   तोयदात्यय [ toyadātyaya ] [ tóya-dātyaya ] m. " cloud-departure " , the autumn Lit. R. ii Lit. VarBṛS. xliv , 23.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,