Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शात

शात I /śāta/
1) острый, заострённый
2) гибкий, тонкий
3) слабый, хилый
4) скудный

Adj., m./n./f.

m.sg.du.pl.
Nom.śātaḥśātauśātāḥ
Gen.śātasyaśātayoḥśātānām
Dat.śātāyaśātābhyāmśātebhyaḥ
Instr.śātenaśātābhyāmśātaiḥ
Acc.śātamśātauśātān
Abl.śātātśātābhyāmśātebhyaḥ
Loc.śāteśātayoḥśāteṣu
Voc.śātaśātauśātāḥ


f.sg.du.pl.
Nom.śātāśāteśātāḥ
Gen.śātāyāḥśātayoḥśātānām
Dat.śātāyaiśātābhyāmśātābhyaḥ
Instr.śātayāśātābhyāmśātābhiḥ
Acc.śātāmśāteśātāḥ
Abl.śātāyāḥśātābhyāmśātābhyaḥ
Loc.śātāyāmśātayoḥśātāsu
Voc.śāteśāteśātāḥ


n.sg.du.pl.
Nom.śātamśāteśātāni
Gen.śātasyaśātayoḥśātānām
Dat.śātāyaśātābhyāmśātebhyaḥ
Instr.śātenaśātābhyāmśātaiḥ
Acc.śātamśāteśātāni
Abl.śātātśātābhyāmśātebhyaḥ
Loc.śāteśātayoḥśāteṣu
Voc.śātaśāteśātāni





Monier-Williams Sanskrit-English Dictionary
---

शात [ śāta ] [ śātá ]1 m. f. n. ( fr. √ [ śo ] ; cf. [ śita ] ) sharpened , whetted , sharp Lit. Kathās. Lit. Rājat.

thin , feeble , slender , emaciated Lit. Hariv. Lit. Kāv. Lit. VarBṛS.

[ śāta ] n. the thorn-apple Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,