Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवपात

अवपात /avapāta/ m. спад, падение

существительное, м.р.

sg.du.pl.
Nom.avapātaḥavapātauavapātāḥ
Gen.avapātasyaavapātayoḥavapātānām
Dat.avapātāyaavapātābhyāmavapātebhyaḥ
Instr.avapātenaavapātābhyāmavapātaiḥ
Acc.avapātamavapātauavapātān
Abl.avapātātavapātābhyāmavapātebhyaḥ
Loc.avapāteavapātayoḥavapāteṣu
Voc.avapātaavapātauavapātāḥ



Monier-Williams Sanskrit-English Dictionary

 अवपात [ avapāta ] [ ava-pāta ] m. falling down Lit. Mṛicch.

  ( [ an- ] neg.) Lit. AitBr. ( cf. [ śastrāvap ] )

  descent , descending upon

  flying down Lit. Hit.

  a hole or pit for catching game in Lit. Ragh. xvi , 78

  [ avapātam ] ind. with [ ava-patya ] (ind.p.) , falling or flying down like ( in comp.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,