Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रोहिताश्व

रोहिताश्व /rohitāśva/ (/rohita + aśva/) bah. мчащийся на рыжих конях (об Агни; см. अग्नि 2)

существительное, м.р.

sg.du.pl.
Nom.rohitāśvaḥrohitāśvaurohitāśvāḥ
Gen.rohitāśvasyarohitāśvayoḥrohitāśvānām
Dat.rohitāśvāyarohitāśvābhyāmrohitāśvebhyaḥ
Instr.rohitāśvenarohitāśvābhyāmrohitāśvaiḥ
Acc.rohitāśvamrohitāśvaurohitāśvān
Abl.rohitāśvātrohitāśvābhyāmrohitāśvebhyaḥ
Loc.rohitāśverohitāśvayoḥrohitāśveṣu
Voc.rohitāśvarohitāśvaurohitāśvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  रोहिताश्व [ rohitāśva ] [ rohitāśva ] m. " having red horses " , Agni , the god of fire Lit. L.

   N. of a son of Hari-ścandra Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,