Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुभ्र

शुभ्र /śubhra/
1) блестящий, сверкающий
2) светлый
3) белый

Adj., m./n./f.

m.sg.du.pl.
Nom.śubhraḥśubhrauśubhrāḥ
Gen.śubhrasyaśubhrayoḥśubhrāṇām
Dat.śubhrāyaśubhrābhyāmśubhrebhyaḥ
Instr.śubhreṇaśubhrābhyāmśubhraiḥ
Acc.śubhramśubhrauśubhrān
Abl.śubhrātśubhrābhyāmśubhrebhyaḥ
Loc.śubhreśubhrayoḥśubhreṣu
Voc.śubhraśubhrauśubhrāḥ


f.sg.du.pl.
Nom.śubhrāśubhreśubhrāḥ
Gen.śubhrāyāḥśubhrayoḥśubhrāṇām
Dat.śubhrāyaiśubhrābhyāmśubhrābhyaḥ
Instr.śubhrayāśubhrābhyāmśubhrābhiḥ
Acc.śubhrāmśubhreśubhrāḥ
Abl.śubhrāyāḥśubhrābhyāmśubhrābhyaḥ
Loc.śubhrāyāmśubhrayoḥśubhrāsu
Voc.śubhreśubhreśubhrāḥ


n.sg.du.pl.
Nom.śubhramśubhreśubhrāṇi
Gen.śubhrasyaśubhrayoḥśubhrāṇām
Dat.śubhrāyaśubhrābhyāmśubhrebhyaḥ
Instr.śubhreṇaśubhrābhyāmśubhraiḥ
Acc.śubhramśubhreśubhrāṇi
Abl.śubhrātśubhrābhyāmśubhrebhyaḥ
Loc.śubhreśubhrayoḥśubhreṣu
Voc.śubhraśubhreśubhrāṇi





Monier-Williams Sanskrit-English Dictionary
---

 शुभ्र [ śubhra ] [ śubhrá ] m. f. n. radiant , shining , beautiful , splendid Lit. RV.

  clear , spotless (as fame) Lit. Pañcat.

  bright-coloured , white Lit. Mn. Lit. VarBṛS.

  [ śubhra ] m. white (the colour) Lit. L.

  sandal Lit. L.

  heaven Lit. L.

  N. of a man g. [ kurv-ādi ]

  of the husband of Vikuṇṭhā and father of Vaikuṇṭha Lit. BhP.

  of a poet Lit. Cat.

  pl. N. of a people Lit. MārkP.

  [ śubhrā ] f. ( only Lit. L.) crystal

  bamboo-manna

  alum

  N. of the Ganges

  [ śubhra ] n. ( only Lit. L.) silver

  talc

  green vitriol

  rock or fossil salt

  the root of Andropogon Muricatus.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,