Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रतिमन्त्

रतिमन्त् /ratimant/
1) радостный
2) влюблённый

Adj., m./n./f.

m.sg.du.pl.
Nom.ratimānratimantauratimantaḥ
Gen.ratimataḥratimatoḥratimatām
Dat.ratimateratimadbhyāmratimadbhyaḥ
Instr.ratimatāratimadbhyāmratimadbhiḥ
Acc.ratimantamratimantauratimataḥ
Abl.ratimataḥratimadbhyāmratimadbhyaḥ
Loc.ratimatiratimatoḥratimatsu
Voc.ratimanratimantauratimantaḥ


f.sg.du.pl.
Nom.ratimatāratimateratimatāḥ
Gen.ratimatāyāḥratimatayoḥratimatānām
Dat.ratimatāyairatimatābhyāmratimatābhyaḥ
Instr.ratimatayāratimatābhyāmratimatābhiḥ
Acc.ratimatāmratimateratimatāḥ
Abl.ratimatāyāḥratimatābhyāmratimatābhyaḥ
Loc.ratimatāyāmratimatayoḥratimatāsu
Voc.ratimateratimateratimatāḥ


n.sg.du.pl.
Nom.ratimatratimantī, ratimatīratimanti
Gen.ratimataḥratimatoḥratimatām
Dat.ratimateratimadbhyāmratimadbhyaḥ
Instr.ratimatāratimadbhyāmratimadbhiḥ
Acc.ratimatratimantī, ratimatīratimanti
Abl.ratimataḥratimadbhyāmratimadbhyaḥ
Loc.ratimatiratimatoḥratimatsu
Voc.ratimatratimantī, ratimatīratimanti





Monier-Williams Sanskrit-English Dictionary

  रतिमत् [ ratimat ] [ rati-mat ] m. f. n. having enjoyment or pleasure , cheerful , glad , delighting in (loc.) Lit. Kathās.

   enamoured Lit. Ratnâv.

   accompanied by Rati Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,