Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शान्तिद

शान्तिद /śānti-da/ дающий успокоение

Adj., m./n./f.

m.sg.du.pl.
Nom.śāntidaḥśāntidauśāntidāḥ
Gen.śāntidasyaśāntidayoḥśāntidānām
Dat.śāntidāyaśāntidābhyāmśāntidebhyaḥ
Instr.śāntidenaśāntidābhyāmśāntidaiḥ
Acc.śāntidamśāntidauśāntidān
Abl.śāntidātśāntidābhyāmśāntidebhyaḥ
Loc.śāntideśāntidayoḥśāntideṣu
Voc.śāntidaśāntidauśāntidāḥ


f.sg.du.pl.
Nom.śāntidāśāntideśāntidāḥ
Gen.śāntidāyāḥśāntidayoḥśāntidānām
Dat.śāntidāyaiśāntidābhyāmśāntidābhyaḥ
Instr.śāntidayāśāntidābhyāmśāntidābhiḥ
Acc.śāntidāmśāntideśāntidāḥ
Abl.śāntidāyāḥśāntidābhyāmśāntidābhyaḥ
Loc.śāntidāyāmśāntidayoḥśāntidāsu
Voc.śāntideśāntideśāntidāḥ


n.sg.du.pl.
Nom.śāntidamśāntideśāntidāni
Gen.śāntidasyaśāntidayoḥśāntidānām
Dat.śāntidāyaśāntidābhyāmśāntidebhyaḥ
Instr.śāntidenaśāntidābhyāmśāntidaiḥ
Acc.śāntidamśāntideśāntidāni
Abl.śāntidātśāntidābhyāmśāntidebhyaḥ
Loc.śāntideśāntidayoḥśāntideṣu
Voc.śāntidaśāntideśāntidāni





Monier-Williams Sanskrit-English Dictionary

---

  शान्तिद [ śāntida ] [ śā́nti-da ] m. f. n. causing tranquillity or prosperity Lit. VarBṛS.

   N. of Vishṇu Lit. RTL. 106 n. 1

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,