Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सामर्थ्यवन्त्

सामर्थ्यवन्त् /sāmarthyavant/
1) сильный, могучий
2) способный, одарённый

Adj., m./n./f.

m.sg.du.pl.
Nom.sāmarthyavānsāmarthyavantausāmarthyavantaḥ
Gen.sāmarthyavataḥsāmarthyavatoḥsāmarthyavatām
Dat.sāmarthyavatesāmarthyavadbhyāmsāmarthyavadbhyaḥ
Instr.sāmarthyavatāsāmarthyavadbhyāmsāmarthyavadbhiḥ
Acc.sāmarthyavantamsāmarthyavantausāmarthyavataḥ
Abl.sāmarthyavataḥsāmarthyavadbhyāmsāmarthyavadbhyaḥ
Loc.sāmarthyavatisāmarthyavatoḥsāmarthyavatsu
Voc.sāmarthyavansāmarthyavantausāmarthyavantaḥ


f.sg.du.pl.
Nom.sāmarthyavatāsāmarthyavatesāmarthyavatāḥ
Gen.sāmarthyavatāyāḥsāmarthyavatayoḥsāmarthyavatānām
Dat.sāmarthyavatāyaisāmarthyavatābhyāmsāmarthyavatābhyaḥ
Instr.sāmarthyavatayāsāmarthyavatābhyāmsāmarthyavatābhiḥ
Acc.sāmarthyavatāmsāmarthyavatesāmarthyavatāḥ
Abl.sāmarthyavatāyāḥsāmarthyavatābhyāmsāmarthyavatābhyaḥ
Loc.sāmarthyavatāyāmsāmarthyavatayoḥsāmarthyavatāsu
Voc.sāmarthyavatesāmarthyavatesāmarthyavatāḥ


n.sg.du.pl.
Nom.sāmarthyavatsāmarthyavantī, sāmarthyavatīsāmarthyavanti
Gen.sāmarthyavataḥsāmarthyavatoḥsāmarthyavatām
Dat.sāmarthyavatesāmarthyavadbhyāmsāmarthyavadbhyaḥ
Instr.sāmarthyavatāsāmarthyavadbhyāmsāmarthyavadbhiḥ
Acc.sāmarthyavatsāmarthyavantī, sāmarthyavatīsāmarthyavanti
Abl.sāmarthyavataḥsāmarthyavadbhyāmsāmarthyavadbhyaḥ
Loc.sāmarthyavatisāmarthyavatoḥsāmarthyavatsu
Voc.sāmarthyavatsāmarthyavantī, sāmarthyavatīsāmarthyavanti





Monier-Williams Sanskrit-English Dictionary

  सामर्थ्यवत् [ sāmarthyavat ] [ sāmarthya-vat ] m. f. n. having power or strength , capable Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,