Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रसू

प्रसू II /prasū/
1.
1) порождающий
2) плодотворный
3) производящий
4) обеспечивающий чем-л. ( — о)
2. f.
1) мать
2) побег; отросток

Adj., m./n./f.

m.sg.du.pl.
Nom.prasūḥprasvāprasvaḥ
Gen.prasvaḥprasvoḥprasūnām
Dat.prasveprasūbhyāmprasūbhyaḥ
Instr.prasvāprasūbhyāmprasūbhiḥ
Acc.prasvamprasvāprasvaḥ
Abl.prasvaḥprasūbhyāmprasūbhyaḥ
Loc.prasviprasvoḥprasūṣu
Voc.prasuprasvāprasvaḥ


f.sg.du.pl.
Nom.prasū_āprasū_eprasū_āḥ
Gen.prasū_āyāḥprasū_ayoḥprasū_ānām
Dat.prasū_āyaiprasū_ābhyāmprasū_ābhyaḥ
Instr.prasū_ayāprasū_ābhyāmprasū_ābhiḥ
Acc.prasū_āmprasū_eprasū_āḥ
Abl.prasū_āyāḥprasū_ābhyāmprasū_ābhyaḥ
Loc.prasū_āyāmprasū_ayoḥprasū_āsu
Voc.prasū_eprasū_eprasū_āḥ


n.sg.du.pl.
Nom.prasuprasunīprasūni
Gen.prasunaḥprasunoḥprasūnām
Dat.prasuneprasubhyāmprasubhyaḥ
Instr.prasunāprasubhyāmprasubhiḥ
Acc.prasuprasunīprasūni
Abl.prasunaḥprasubhyāmprasubhyaḥ
Loc.prasuniprasunoḥprasuṣu
Voc.prasuprasunīprasūni




sg.du.pl.
Nom.prasūḥprasuvauprasuvaḥ
Gen.prasuvāḥ, prasuvaḥprasuvoḥprasūnām, prasuvām
Dat.prasuvai, prasuveprasūbhyāmprasūbhyaḥ
Instr.prasuvāprasūbhyāmprasūbhiḥ
Acc.prasuvamprasuvauprasuvaḥ
Abl.prasuvāḥ, prasuvaḥprasūbhyāmprasūbhyaḥ
Loc.prasuvi, prasuvāmprasuvoḥprasūṣu
Voc.prasūḥ, prasuprasuvauprasuvaḥ



Monier-Williams Sanskrit-English Dictionary
---

 प्रसू [ prasū ] [ pra-sū́ ] m. f. n. bringing forth , bearing , fruitful , productive Lit. RV.

  (ifc.) giving birth to ( cf. [ pitṛ-pr ] , [ putrikā-pr ] , [ strī-pr ] )

  [ prasū ] f. a mother Lit. Inscr. Lit. L.

  a mare Lit. L.

  a young shoot , tender grass or herbs , sacrificial grass Lit. RV. Lit. Br. Lit. KātyŚr.

  a spreading creeper , the plantain Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,