Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्याधन

विद्याधन /vidyā-dhana/ n. сокровище знаний

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vidyādhanamvidyādhanevidyādhanāni
Gen.vidyādhanasyavidyādhanayoḥvidyādhanānām
Dat.vidyādhanāyavidyādhanābhyāmvidyādhanebhyaḥ
Instr.vidyādhanenavidyādhanābhyāmvidyādhanaiḥ
Acc.vidyādhanamvidyādhanevidyādhanāni
Abl.vidyādhanātvidyādhanābhyāmvidyādhanebhyaḥ
Loc.vidyādhanevidyādhanayoḥvidyādhaneṣu
Voc.vidyādhanavidyādhanevidyādhanāni



Monier-Williams Sanskrit-English Dictionary

---

  विद्याधन [ vidyādhana ] [ vidyā́-dhana ] n. the treasure of knowledge , wealth consisting in learning Lit. Mn. ix , 206.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,