Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकविध

एकविध /eka-vidha/
1) однородный
2) простой
3) тождественный

Adj., m./n./f.

m.sg.du.pl.
Nom.ekavidhaḥekavidhauekavidhāḥ
Gen.ekavidhasyaekavidhayoḥekavidhānām
Dat.ekavidhāyaekavidhābhyāmekavidhebhyaḥ
Instr.ekavidhenaekavidhābhyāmekavidhaiḥ
Acc.ekavidhamekavidhauekavidhān
Abl.ekavidhātekavidhābhyāmekavidhebhyaḥ
Loc.ekavidheekavidhayoḥekavidheṣu
Voc.ekavidhaekavidhauekavidhāḥ


f.sg.du.pl.
Nom.ekavidhāekavidheekavidhāḥ
Gen.ekavidhāyāḥekavidhayoḥekavidhānām
Dat.ekavidhāyaiekavidhābhyāmekavidhābhyaḥ
Instr.ekavidhayāekavidhābhyāmekavidhābhiḥ
Acc.ekavidhāmekavidheekavidhāḥ
Abl.ekavidhāyāḥekavidhābhyāmekavidhābhyaḥ
Loc.ekavidhāyāmekavidhayoḥekavidhāsu
Voc.ekavidheekavidheekavidhāḥ


n.sg.du.pl.
Nom.ekavidhamekavidheekavidhāni
Gen.ekavidhasyaekavidhayoḥekavidhānām
Dat.ekavidhāyaekavidhābhyāmekavidhebhyaḥ
Instr.ekavidhenaekavidhābhyāmekavidhaiḥ
Acc.ekavidhamekavidheekavidhāni
Abl.ekavidhātekavidhābhyāmekavidhebhyaḥ
Loc.ekavidheekavidhayoḥekavidheṣu
Voc.ekavidhaekavidheekavidhāni





Monier-Williams Sanskrit-English Dictionary

  एकविध [ ekavidha ] [ éka-vidha ] m. f. n. of one kind , simple Lit. ŚBr. Lit. Sāṃkhyak.

   identical Lit. Sāh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,