Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शूष

शूष /śūṣa/
1.
1) смелый
2) звучащий
3) стремительный
2. m.
1) сила
2) власть
3) ликование
4) звучание
5) тон

Adj., m./n./f.

m.sg.du.pl.
Nom.śūṣaḥśūṣauśūṣāḥ
Gen.śūṣasyaśūṣayoḥśūṣāṇām
Dat.śūṣāyaśūṣābhyāmśūṣebhyaḥ
Instr.śūṣeṇaśūṣābhyāmśūṣaiḥ
Acc.śūṣamśūṣauśūṣān
Abl.śūṣātśūṣābhyāmśūṣebhyaḥ
Loc.śūṣeśūṣayoḥśūṣeṣu
Voc.śūṣaśūṣauśūṣāḥ


f.sg.du.pl.
Nom.śūṣāśūṣeśūṣāḥ
Gen.śūṣāyāḥśūṣayoḥśūṣāṇām
Dat.śūṣāyaiśūṣābhyāmśūṣābhyaḥ
Instr.śūṣayāśūṣābhyāmśūṣābhiḥ
Acc.śūṣāmśūṣeśūṣāḥ
Abl.śūṣāyāḥśūṣābhyāmśūṣābhyaḥ
Loc.śūṣāyāmśūṣayoḥśūṣāsu
Voc.śūṣeśūṣeśūṣāḥ


n.sg.du.pl.
Nom.śūṣamśūṣeśūṣāṇi
Gen.śūṣasyaśūṣayoḥśūṣāṇām
Dat.śūṣāyaśūṣābhyāmśūṣebhyaḥ
Instr.śūṣeṇaśūṣābhyāmśūṣaiḥ
Acc.śūṣamśūṣeśūṣāṇi
Abl.śūṣātśūṣābhyāmśūṣebhyaḥ
Loc.śūṣeśūṣayoḥśūṣeṣu
Voc.śūṣaśūṣeśūṣāṇi




существительное, м.р.

sg.du.pl.
Nom.śūṣaḥśūṣauśūṣāḥ
Gen.śūṣasyaśūṣayoḥśūṣāṇām
Dat.śūṣāyaśūṣābhyāmśūṣebhyaḥ
Instr.śūṣeṇaśūṣābhyāmśūṣaiḥ
Acc.śūṣamśūṣauśūṣān
Abl.śūṣātśūṣābhyāmśūṣebhyaḥ
Loc.śūṣeśūṣayoḥśūṣeṣu
Voc.śūṣaśūṣauśūṣāḥ



Monier-Williams Sanskrit-English Dictionary
---

शूष [ śūṣa ] [ śūṣá ] m. f. n. ( prob. either fr. √ 1. [ śū ] = [ śvi ] , or fr. √ [ śuṣ ] = [ śvas ] ) resounding , shrill , loud , hissing Lit. RV.

high-spirited , courageous , bold , fierce , impetuous Lit. ib.

[ śūṣa ] m. a loud or resounding note , song of praise or triumph Lit. ib. Lit. VS. Lit. Kāṭh.

( also [ śū́ṣa ] ) spirit , vital energy , strength , power Lit. RV. Lit. VS. Lit. TBr. Lit. ŚBr.

N. of a man Lit. TBr.

n. = [ bada ] Lit. Naigh. ii , 9

= [ śukha ] Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,