Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूतार्थ

भूतार्थ /bhūtārtha/ (/bhūta + artha/) m. факт, действительность

существительное, м.р.

sg.du.pl.
Nom.bhūtārthaḥbhūtārthaubhūtārthāḥ
Gen.bhūtārthasyabhūtārthayoḥbhūtārthānām
Dat.bhūtārthāyabhūtārthābhyāmbhūtārthebhyaḥ
Instr.bhūtārthenabhūtārthābhyāmbhūtārthaiḥ
Acc.bhūtārthambhūtārthaubhūtārthān
Abl.bhūtārthātbhūtārthābhyāmbhūtārthebhyaḥ
Loc.bhūtārthebhūtārthayoḥbhūtārtheṣu
Voc.bhūtārthabhūtārthaubhūtārthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भूतार्थ [ bhūtārtha ] [ bhūtārtha ] m. anything that has really happened or really exists , real fact Lit. Kāv. Lit. Var.

   an element of life Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,