Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वहन्ती

वहन्ती /vahantī/ f. pl. текущая вода

sg.du.pl.
Nom.vahantīvahantyauvahantyaḥ
Gen.vahantyāḥvahantyoḥvahantīnām
Dat.vahantyaivahantībhyāmvahantībhyaḥ
Instr.vahantyāvahantībhyāmvahantībhiḥ
Acc.vahantīmvahantyauvahantīḥ
Abl.vahantyāḥvahantībhyāmvahantībhyaḥ
Loc.vahantyāmvahantyoḥvahantīṣu
Voc.vahantivahantyauvahantyaḥ



Monier-Williams Sanskrit-English Dictionary

---

 वहन्ती [ vahantī ] [ vahantī ] f. ( of pr. p. of √ 1. [ vah ] ) flowing water Lit. TS. Lit. Kāṭh. Lit. ŚrS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,