Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अहत

अहत /ahata/
1) небитый
2) нестиранный, новый

Adj., m./n./f.

m.sg.du.pl.
Nom.ahataḥahatauahatāḥ
Gen.ahatasyaahatayoḥahatānām
Dat.ahatāyaahatābhyāmahatebhyaḥ
Instr.ahatenaahatābhyāmahataiḥ
Acc.ahatamahatauahatān
Abl.ahatātahatābhyāmahatebhyaḥ
Loc.ahateahatayoḥahateṣu
Voc.ahataahatauahatāḥ


f.sg.du.pl.
Nom.ahatāahateahatāḥ
Gen.ahatāyāḥahatayoḥahatānām
Dat.ahatāyaiahatābhyāmahatābhyaḥ
Instr.ahatayāahatābhyāmahatābhiḥ
Acc.ahatāmahateahatāḥ
Abl.ahatāyāḥahatābhyāmahatābhyaḥ
Loc.ahatāyāmahatayoḥahatāsu
Voc.ahateahateahatāḥ


n.sg.du.pl.
Nom.ahatamahateahatāni
Gen.ahatasyaahatayoḥahatānām
Dat.ahatāyaahatābhyāmahatebhyaḥ
Instr.ahatenaahatābhyāmahataiḥ
Acc.ahatamahateahatāni
Abl.ahatātahatābhyāmahatebhyaḥ
Loc.ahateahatayoḥahateṣu
Voc.ahataahateahatāni





Monier-Williams Sanskrit-English Dictionary

अहत [ ahata ] [ á-hata ] m. f. n. unhurt , uninjured Lit. AV. xii , 1 , 11 Lit. VS.

not beaten (as a drum) Lit. AdbhBr.

unbeaten (as clothes in washing) , unwashed , new Lit. ŚBr.

unblemished , unsoiled Lit. BhP.

[ ahata n. unwashed or new clothes.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,