Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जयद

जयद /jaya-da/ приносящий победу

Adj., m./n./f.

m.sg.du.pl.
Nom.jayadaḥjayadaujayadāḥ
Gen.jayadasyajayadayoḥjayadānām
Dat.jayadāyajayadābhyāmjayadebhyaḥ
Instr.jayadenajayadābhyāmjayadaiḥ
Acc.jayadamjayadaujayadān
Abl.jayadātjayadābhyāmjayadebhyaḥ
Loc.jayadejayadayoḥjayadeṣu
Voc.jayadajayadaujayadāḥ


f.sg.du.pl.
Nom.jayadājayadejayadāḥ
Gen.jayadāyāḥjayadayoḥjayadānām
Dat.jayadāyaijayadābhyāmjayadābhyaḥ
Instr.jayadayājayadābhyāmjayadābhiḥ
Acc.jayadāmjayadejayadāḥ
Abl.jayadāyāḥjayadābhyāmjayadābhyaḥ
Loc.jayadāyāmjayadayoḥjayadāsu
Voc.jayadejayadejayadāḥ


n.sg.du.pl.
Nom.jayadamjayadejayadāni
Gen.jayadasyajayadayoḥjayadānām
Dat.jayadāyajayadābhyāmjayadebhyaḥ
Instr.jayadenajayadābhyāmjayadaiḥ
Acc.jayadamjayadejayadāni
Abl.jayadātjayadābhyāmjayadebhyaḥ
Loc.jayadejayadayoḥjayadeṣu
Voc.jayadajayadejayadāni





Monier-Williams Sanskrit-English Dictionary

---

  जयद [ jayada ] [ jayá-da ] m. f. n. = [ -kṛt ] Lit. VarBṛS.

   [ jayadā ] f. N. of the tutelary deity of Vāmadeva's family Lit. BrahmaP. ii , 18 , 12.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,