Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भ्रूकुटीमुख

भ्रूकुटीमुख /bhrūkuṭī-mukha/
1. n. хмурое лицо
2. bah. с хмурым лицом

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhrūkuṭīmukhambhrūkuṭīmukhebhrūkuṭīmukhāni
Gen.bhrūkuṭīmukhasyabhrūkuṭīmukhayoḥbhrūkuṭīmukhānām
Dat.bhrūkuṭīmukhāyabhrūkuṭīmukhābhyāmbhrūkuṭīmukhebhyaḥ
Instr.bhrūkuṭīmukhenabhrūkuṭīmukhābhyāmbhrūkuṭīmukhaiḥ
Acc.bhrūkuṭīmukhambhrūkuṭīmukhebhrūkuṭīmukhāni
Abl.bhrūkuṭīmukhātbhrūkuṭīmukhābhyāmbhrūkuṭīmukhebhyaḥ
Loc.bhrūkuṭīmukhebhrūkuṭīmukhayoḥbhrūkuṭīmukheṣu
Voc.bhrūkuṭīmukhabhrūkuṭīmukhebhrūkuṭīmukhāni



Monier-Williams Sanskrit-English Dictionary
---

   भ्रूकुटीमुख [ bhrūkuṭīmukha ] [ bhrū-kuṭī--mukha ] n. ( Lit. R.) and mf ( [ ī ] ) n. ( Lit. Kathās.) = [ bhru-kuṭī-m ] q.v.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,