Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वगुण

स्वगुण /sva-guṇa/
1. m. собственная добродетель
2. bah.
1) обладающий своими добродетелями или достоинствами
2) подходящий, соответствующий

существительное, м.р.

sg.du.pl.
Nom.svaguṇaḥsvaguṇausvaguṇāḥ
Gen.svaguṇasyasvaguṇayoḥsvaguṇānām
Dat.svaguṇāyasvaguṇābhyāmsvaguṇebhyaḥ
Instr.svaguṇenasvaguṇābhyāmsvaguṇaiḥ
Acc.svaguṇamsvaguṇausvaguṇān
Abl.svaguṇātsvaguṇābhyāmsvaguṇebhyaḥ
Loc.svaguṇesvaguṇayoḥsvaguṇeṣu
Voc.svaguṇasvaguṇausvaguṇāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.svaguṇaḥsvaguṇausvaguṇāḥ
Gen.svaguṇasyasvaguṇayoḥsvaguṇānām
Dat.svaguṇāyasvaguṇābhyāmsvaguṇebhyaḥ
Instr.svaguṇenasvaguṇābhyāmsvaguṇaiḥ
Acc.svaguṇamsvaguṇausvaguṇān
Abl.svaguṇātsvaguṇābhyāmsvaguṇebhyaḥ
Loc.svaguṇesvaguṇayoḥsvaguṇeṣu
Voc.svaguṇasvaguṇausvaguṇāḥ


f.sg.du.pl.
Nom.svaguṇāsvaguṇesvaguṇāḥ
Gen.svaguṇāyāḥsvaguṇayoḥsvaguṇānām
Dat.svaguṇāyaisvaguṇābhyāmsvaguṇābhyaḥ
Instr.svaguṇayāsvaguṇābhyāmsvaguṇābhiḥ
Acc.svaguṇāmsvaguṇesvaguṇāḥ
Abl.svaguṇāyāḥsvaguṇābhyāmsvaguṇābhyaḥ
Loc.svaguṇāyāmsvaguṇayoḥsvaguṇāsu
Voc.svaguṇesvaguṇesvaguṇāḥ


n.sg.du.pl.
Nom.svaguṇamsvaguṇesvaguṇāni
Gen.svaguṇasyasvaguṇayoḥsvaguṇānām
Dat.svaguṇāyasvaguṇābhyāmsvaguṇebhyaḥ
Instr.svaguṇenasvaguṇābhyāmsvaguṇaiḥ
Acc.svaguṇamsvaguṇesvaguṇāni
Abl.svaguṇātsvaguṇābhyāmsvaguṇebhyaḥ
Loc.svaguṇesvaguṇayoḥsvaguṇeṣu
Voc.svaguṇasvaguṇesvaguṇāni





Monier-Williams Sanskrit-English Dictionary

---

  स्वगुण [ svaguṇa ] [ svá-guṇa ] m. one's own merits Lit. Kāv.

   [ svaguṇa ] m. f. n. having one's own merits , appropriate Lit. Śiś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,