Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदेव

अदेव /adeva/ небожёственный, враждебный богам

Adj., m./n./f.

m.sg.du.pl.
Nom.adevaḥadevauadevāḥ
Gen.adevasyaadevayoḥadevānām
Dat.adevāyaadevābhyāmadevebhyaḥ
Instr.adevenaadevābhyāmadevaiḥ
Acc.adevamadevauadevān
Abl.adevātadevābhyāmadevebhyaḥ
Loc.adeveadevayoḥadeveṣu
Voc.adevaadevauadevāḥ


f.sg.du.pl.
Nom.adevāadeveadevāḥ
Gen.adevāyāḥadevayoḥadevānām
Dat.adevāyaiadevābhyāmadevābhyaḥ
Instr.adevayāadevābhyāmadevābhiḥ
Acc.adevāmadeveadevāḥ
Abl.adevāyāḥadevābhyāmadevābhyaḥ
Loc.adevāyāmadevayoḥadevāsu
Voc.adeveadeveadevāḥ


n.sg.du.pl.
Nom.adevamadeveadevāni
Gen.adevasyaadevayoḥadevānām
Dat.adevāyaadevābhyāmadevebhyaḥ
Instr.adevenaadevābhyāmadevaiḥ
Acc.adevamadeveadevāni
Abl.adevātadevābhyāmadevebhyaḥ
Loc.adeveadevayoḥadeveṣu
Voc.adevaadeveadevāni





Monier-Williams Sanskrit-English Dictionary

अदेव [ adeva ] [ á-deva ] m. f. n. not divine not of divine origin , not referring to any deity Lit. RV.

godless , impious Lit. RV.

[ adeva m. one who is not a god Lit. ŚBr. xiv Lit. Mn.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,