Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षर

क्षर /kṣara/
1.
1) тающий, исчезающий
2) расплывающийся
2. m. облако; туча
3. n. вода

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣaraḥkṣaraukṣarāḥ
Gen.kṣarasyakṣarayoḥkṣarāṇām
Dat.kṣarāyakṣarābhyāmkṣarebhyaḥ
Instr.kṣareṇakṣarābhyāmkṣaraiḥ
Acc.kṣaramkṣaraukṣarān
Abl.kṣarātkṣarābhyāmkṣarebhyaḥ
Loc.kṣarekṣarayoḥkṣareṣu
Voc.kṣarakṣaraukṣarāḥ


f.sg.du.pl.
Nom.kṣarākṣarekṣarāḥ
Gen.kṣarāyāḥkṣarayoḥkṣarāṇām
Dat.kṣarāyaikṣarābhyāmkṣarābhyaḥ
Instr.kṣarayākṣarābhyāmkṣarābhiḥ
Acc.kṣarāmkṣarekṣarāḥ
Abl.kṣarāyāḥkṣarābhyāmkṣarābhyaḥ
Loc.kṣarāyāmkṣarayoḥkṣarāsu
Voc.kṣarekṣarekṣarāḥ


n.sg.du.pl.
Nom.kṣaramkṣarekṣarāṇi
Gen.kṣarasyakṣarayoḥkṣarāṇām
Dat.kṣarāyakṣarābhyāmkṣarebhyaḥ
Instr.kṣareṇakṣarābhyāmkṣaraiḥ
Acc.kṣaramkṣarekṣarāṇi
Abl.kṣarātkṣarābhyāmkṣarebhyaḥ
Loc.kṣarekṣarayoḥkṣareṣu
Voc.kṣarakṣarekṣarāṇi





Monier-Williams Sanskrit-English Dictionary
---

 क्षर [ kṣara ] [ kṣara m. f. n. (g. [ jvalādi ] ) melting away , perishable Lit. ŚvetUp. Lit. MBh. Lit. Bhag.

  [ kṣara m. a cloud Lit. L.

  n. water Lit. L.

  the body Lit. MBh. xiv , 470.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,