Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सतत

सतत /satata/ постоянный; вечный;
Acc. [drone1]सततम्[/drone1] adv. постоянно; вечно

Adj., m./n./f.

m.sg.du.pl.
Nom.satataḥsatatausatatāḥ
Gen.satatasyasatatayoḥsatatānām
Dat.satatāyasatatābhyāmsatatebhyaḥ
Instr.satatenasatatābhyāmsatataiḥ
Acc.satatamsatatausatatān
Abl.satatātsatatābhyāmsatatebhyaḥ
Loc.satatesatatayoḥsatateṣu
Voc.satatasatatausatatāḥ


f.sg.du.pl.
Nom.satatāsatatesatatāḥ
Gen.satatāyāḥsatatayoḥsatatānām
Dat.satatāyaisatatābhyāmsatatābhyaḥ
Instr.satatayāsatatābhyāmsatatābhiḥ
Acc.satatāmsatatesatatāḥ
Abl.satatāyāḥsatatābhyāmsatatābhyaḥ
Loc.satatāyāmsatatayoḥsatatāsu
Voc.satatesatatesatatāḥ


n.sg.du.pl.
Nom.satatamsatatesatatāni
Gen.satatasyasatatayoḥsatatānām
Dat.satatāyasatatābhyāmsatatebhyaḥ
Instr.satatenasatatābhyāmsatataiḥ
Acc.satatamsatatesatatāni
Abl.satatātsatatābhyāmsatatebhyaḥ
Loc.satatesatatayoḥsatateṣu
Voc.satatasatatesatatāni





Monier-Williams Sanskrit-English Dictionary
---

सतत [ satata ] [ sa-tata ] m. f. n. ( fr. 7. [ sa ] + [ t ] ; accord. to Lit. Pāṇ. 6-1 , 144 Vārtt. 1 = [ saṃ-tata ] as [ sa-hita ] = [ saṃ-h ] ) constant , perpetual , continual , uninterrupted (only in comp. and [ am ] ind. " constantly , always , ever " ; with [ na ] , " never " ) Lit. Mn. Lit. MBh.

[ satatam ] ind. , see [ satata ] , " constantly , always , ever "

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,