Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आश्रयण

आश्रयण /āśrayaṇa/
1.
1) находящий прибежище
2) имеющий отношение к (—о)
2. n.
1) обращение, прибегание к
2) начинание, предприятие
3) убежище, приют, прибежище

Adj., m./n./f.

m.sg.du.pl.
Nom.āśrayaṇaḥāśrayaṇauāśrayaṇāḥ
Gen.āśrayaṇasyaāśrayaṇayoḥāśrayaṇānām
Dat.āśrayaṇāyaāśrayaṇābhyāmāśrayaṇebhyaḥ
Instr.āśrayaṇenaāśrayaṇābhyāmāśrayaṇaiḥ
Acc.āśrayaṇamāśrayaṇauāśrayaṇān
Abl.āśrayaṇātāśrayaṇābhyāmāśrayaṇebhyaḥ
Loc.āśrayaṇeāśrayaṇayoḥāśrayaṇeṣu
Voc.āśrayaṇaāśrayaṇauāśrayaṇāḥ


f.sg.du.pl.
Nom.āśrayaṇīāśrayaṇyauāśrayaṇyaḥ
Gen.āśrayaṇyāḥāśrayaṇyoḥāśrayaṇīnām
Dat.āśrayaṇyaiāśrayaṇībhyāmāśrayaṇībhyaḥ
Instr.āśrayaṇyāāśrayaṇībhyāmāśrayaṇībhiḥ
Acc.āśrayaṇīmāśrayaṇyauāśrayaṇīḥ
Abl.āśrayaṇyāḥāśrayaṇībhyāmāśrayaṇībhyaḥ
Loc.āśrayaṇyāmāśrayaṇyoḥāśrayaṇīṣu
Voc.āśrayaṇiāśrayaṇyauāśrayaṇyaḥ


n.sg.du.pl.
Nom.āśrayaṇamāśrayaṇeāśrayaṇāni
Gen.āśrayaṇasyaāśrayaṇayoḥāśrayaṇānām
Dat.āśrayaṇāyaāśrayaṇābhyāmāśrayaṇebhyaḥ
Instr.āśrayaṇenaāśrayaṇābhyāmāśrayaṇaiḥ
Acc.āśrayaṇamāśrayaṇeāśrayaṇāni
Abl.āśrayaṇātāśrayaṇābhyāmāśrayaṇebhyaḥ
Loc.āśrayaṇeāśrayaṇayoḥāśrayaṇeṣu
Voc.āśrayaṇaāśrayaṇeāśrayaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āśrayaṇamāśrayaṇeāśrayaṇāni
Gen.āśrayaṇasyaāśrayaṇayoḥāśrayaṇānām
Dat.āśrayaṇāyaāśrayaṇābhyāmāśrayaṇebhyaḥ
Instr.āśrayaṇenaāśrayaṇābhyāmāśrayaṇaiḥ
Acc.āśrayaṇamāśrayaṇeāśrayaṇāni
Abl.āśrayaṇātāśrayaṇābhyāmāśrayaṇebhyaḥ
Loc.āśrayaṇeāśrayaṇayoḥāśrayaṇeṣu
Voc.āśrayaṇaāśrayaṇeāśrayaṇāni



Monier-Williams Sanskrit-English Dictionary

 आश्रयण [ āśrayaṇa ] [ ā-śrayaṇa ] m. f. n. having recourse to , resorting or applying to , seeking refuge or shelter from Lit. Kum.

  relating to , concerning Lit. Vikr.

  [ āśrayaṇa n. betaking one's self or applying to

  joining , accepting , choosing

  refuge , asylum , means of protection or security Lit. ŚvetUp. Lit. TS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,