Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सामर्ष

सामर्ष /sāmarṣa/
1) негодующий
2) взбешённый;
Acc. [drone1]सामर्षम्[/drone1] adv. гневно

Adj., m./n./f.

m.sg.du.pl.
Nom.sāmarṣaḥsāmarṣausāmarṣāḥ
Gen.sāmarṣasyasāmarṣayoḥsāmarṣāṇām
Dat.sāmarṣāyasāmarṣābhyāmsāmarṣebhyaḥ
Instr.sāmarṣeṇasāmarṣābhyāmsāmarṣaiḥ
Acc.sāmarṣamsāmarṣausāmarṣān
Abl.sāmarṣātsāmarṣābhyāmsāmarṣebhyaḥ
Loc.sāmarṣesāmarṣayoḥsāmarṣeṣu
Voc.sāmarṣasāmarṣausāmarṣāḥ


f.sg.du.pl.
Nom.sāmarṣāsāmarṣesāmarṣāḥ
Gen.sāmarṣāyāḥsāmarṣayoḥsāmarṣāṇām
Dat.sāmarṣāyaisāmarṣābhyāmsāmarṣābhyaḥ
Instr.sāmarṣayāsāmarṣābhyāmsāmarṣābhiḥ
Acc.sāmarṣāmsāmarṣesāmarṣāḥ
Abl.sāmarṣāyāḥsāmarṣābhyāmsāmarṣābhyaḥ
Loc.sāmarṣāyāmsāmarṣayoḥsāmarṣāsu
Voc.sāmarṣesāmarṣesāmarṣāḥ


n.sg.du.pl.
Nom.sāmarṣamsāmarṣesāmarṣāṇi
Gen.sāmarṣasyasāmarṣayoḥsāmarṣāṇām
Dat.sāmarṣāyasāmarṣābhyāmsāmarṣebhyaḥ
Instr.sāmarṣeṇasāmarṣābhyāmsāmarṣaiḥ
Acc.sāmarṣamsāmarṣesāmarṣāṇi
Abl.sāmarṣātsāmarṣābhyāmsāmarṣebhyaḥ
Loc.sāmarṣesāmarṣayoḥsāmarṣeṣu
Voc.sāmarṣasāmarṣesāmarṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

सामर्ष [ sāmarṣa ] [ sāmarṣa ] m. f. n. having impatience or anger , impatient , indignant , wrathful , enraged at ( [ prati ] ) Lit. Kāv. Lit. Kathās.

[ sāmarṣam ] ind. angrily Lit. Mṛicch.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,