Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैमनस्य

वैमनस्य /vaimanasya/ n. малодушие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vaimanasyamvaimanasyevaimanasyāni
Gen.vaimanasyasyavaimanasyayoḥvaimanasyānām
Dat.vaimanasyāyavaimanasyābhyāmvaimanasyebhyaḥ
Instr.vaimanasyenavaimanasyābhyāmvaimanasyaiḥ
Acc.vaimanasyamvaimanasyevaimanasyāni
Abl.vaimanasyātvaimanasyābhyāmvaimanasyebhyaḥ
Loc.vaimanasyevaimanasyayoḥvaimanasyeṣu
Voc.vaimanasyavaimanasyevaimanasyāni



Monier-Williams Sanskrit-English Dictionary

---

वैमनस्य [ vaimanasya ] [ vaimanasyá ] n. ( fr. [ vi-manas ] ) dejection , depression , melancholy ( also pl.) Lit. AV. Lit. MBh.

sickness Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,