Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उपसंहित

उपसंहित /upasaṁhita/ (pp. от उपसंधा )
1) связанный
2) снабжённый чем-л.
3) сопровождаемый чём-л., кем-л. (Instr., -о)

Adj., m./n./f.

m.sg.du.pl.
Nom.upasaṃhitaḥupasaṃhitauupasaṃhitāḥ
Gen.upasaṃhitasyaupasaṃhitayoḥupasaṃhitānām
Dat.upasaṃhitāyaupasaṃhitābhyāmupasaṃhitebhyaḥ
Instr.upasaṃhitenaupasaṃhitābhyāmupasaṃhitaiḥ
Acc.upasaṃhitamupasaṃhitauupasaṃhitān
Abl.upasaṃhitātupasaṃhitābhyāmupasaṃhitebhyaḥ
Loc.upasaṃhiteupasaṃhitayoḥupasaṃhiteṣu
Voc.upasaṃhitaupasaṃhitauupasaṃhitāḥ


f.sg.du.pl.
Nom.upasaṃhitāupasaṃhiteupasaṃhitāḥ
Gen.upasaṃhitāyāḥupasaṃhitayoḥupasaṃhitānām
Dat.upasaṃhitāyaiupasaṃhitābhyāmupasaṃhitābhyaḥ
Instr.upasaṃhitayāupasaṃhitābhyāmupasaṃhitābhiḥ
Acc.upasaṃhitāmupasaṃhiteupasaṃhitāḥ
Abl.upasaṃhitāyāḥupasaṃhitābhyāmupasaṃhitābhyaḥ
Loc.upasaṃhitāyāmupasaṃhitayoḥupasaṃhitāsu
Voc.upasaṃhiteupasaṃhiteupasaṃhitāḥ


n.sg.du.pl.
Nom.upasaṃhitamupasaṃhiteupasaṃhitāni
Gen.upasaṃhitasyaupasaṃhitayoḥupasaṃhitānām
Dat.upasaṃhitāyaupasaṃhitābhyāmupasaṃhitebhyaḥ
Instr.upasaṃhitenaupasaṃhitābhyāmupasaṃhitaiḥ
Acc.upasaṃhitamupasaṃhiteupasaṃhitāni
Abl.upasaṃhitātupasaṃhitābhyāmupasaṃhitebhyaḥ
Loc.upasaṃhiteupasaṃhitayoḥupasaṃhiteṣu
Voc.upasaṃhitaupasaṃhiteupasaṃhitāni





Monier-Williams Sanskrit-English Dictionary

 उपसंहित [ upasaṃhita ] [ upa-saṃhita ] m. f. n. connected or furnished with , accompanied or surrounded by , having , possessing Lit. MBh.

  placed before one's self , taken into consideration Lit. ib.

  attached to , devoted Lit. Car.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,