Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्याममुख

श्याममुख /śyāma-mukha/ bah.
1) угрюмый, мрачный
2) тёмный

Adj., m./n./f.

m.sg.du.pl.
Nom.śyāmamukhaḥśyāmamukhauśyāmamukhāḥ
Gen.śyāmamukhasyaśyāmamukhayoḥśyāmamukhānām
Dat.śyāmamukhāyaśyāmamukhābhyāmśyāmamukhebhyaḥ
Instr.śyāmamukhenaśyāmamukhābhyāmśyāmamukhaiḥ
Acc.śyāmamukhamśyāmamukhauśyāmamukhān
Abl.śyāmamukhātśyāmamukhābhyāmśyāmamukhebhyaḥ
Loc.śyāmamukheśyāmamukhayoḥśyāmamukheṣu
Voc.śyāmamukhaśyāmamukhauśyāmamukhāḥ


f.sg.du.pl.
Nom.śyāmamukhāśyāmamukheśyāmamukhāḥ
Gen.śyāmamukhāyāḥśyāmamukhayoḥśyāmamukhānām
Dat.śyāmamukhāyaiśyāmamukhābhyāmśyāmamukhābhyaḥ
Instr.śyāmamukhayāśyāmamukhābhyāmśyāmamukhābhiḥ
Acc.śyāmamukhāmśyāmamukheśyāmamukhāḥ
Abl.śyāmamukhāyāḥśyāmamukhābhyāmśyāmamukhābhyaḥ
Loc.śyāmamukhāyāmśyāmamukhayoḥśyāmamukhāsu
Voc.śyāmamukheśyāmamukheśyāmamukhāḥ


n.sg.du.pl.
Nom.śyāmamukhamśyāmamukheśyāmamukhāni
Gen.śyāmamukhasyaśyāmamukhayoḥśyāmamukhānām
Dat.śyāmamukhāyaśyāmamukhābhyāmśyāmamukhebhyaḥ
Instr.śyāmamukhenaśyāmamukhābhyāmśyāmamukhaiḥ
Acc.śyāmamukhamśyāmamukheśyāmamukhāni
Abl.śyāmamukhātśyāmamukhābhyāmśyāmamukhebhyaḥ
Loc.śyāmamukheśyāmamukhayoḥśyāmamukheṣu
Voc.śyāmamukhaśyāmamukheśyāmamukhāni





Monier-Williams Sanskrit-English Dictionary

---

  श्याममुख [ śyāmamukha ] [ śyāmá-mukha ] m. f. n. black-faced (as a cloud) Lit. Kāv.

   having black nipples Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,