Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अजस्र

अजस्र /ajasra/
1) непрерывный
2) неутомимый

Adj., m./n./f.

m.sg.du.pl.
Nom.ajasraḥajasrauajasrāḥ
Gen.ajasrasyaajasrayoḥajasrāṇām
Dat.ajasrāyaajasrābhyāmajasrebhyaḥ
Instr.ajasreṇaajasrābhyāmajasraiḥ
Acc.ajasramajasrauajasrān
Abl.ajasrātajasrābhyāmajasrebhyaḥ
Loc.ajasreajasrayoḥajasreṣu
Voc.ajasraajasrauajasrāḥ


f.sg.du.pl.
Nom.ajasrāajasreajasrāḥ
Gen.ajasrāyāḥajasrayoḥajasrāṇām
Dat.ajasrāyaiajasrābhyāmajasrābhyaḥ
Instr.ajasrayāajasrābhyāmajasrābhiḥ
Acc.ajasrāmajasreajasrāḥ
Abl.ajasrāyāḥajasrābhyāmajasrābhyaḥ
Loc.ajasrāyāmajasrayoḥajasrāsu
Voc.ajasreajasreajasrāḥ


n.sg.du.pl.
Nom.ajasramajasreajasrāṇi
Gen.ajasrasyaajasrayoḥajasrāṇām
Dat.ajasrāyaajasrābhyāmajasrebhyaḥ
Instr.ajasreṇaajasrābhyāmajasraiḥ
Acc.ajasramajasreajasrāṇi
Abl.ajasrātajasrābhyāmajasrebhyaḥ
Loc.ajasreajasrayoḥajasreṣu
Voc.ajasraajasreajasrāṇi





Monier-Williams Sanskrit-English Dictionary

जस्र [ ajasra ] [ á-jasra ] m. f. n. (√ [ jas ] ) , not to be obstructed , perpetual Lit. RV.

[ ajasram ] ind. perpetually , for ever , ever. ( gaṇa , )

[ ajasreṇa ] ind. perpetually , for ever , ever. ( Lit. RV. vi , 16 , 45 )








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,