Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नभःप्राण

नभःप्राण /nabhaḥ-prāṇa/ m. ветер (букв. дыхание воздушного пространства)

существительное, м.р.

sg.du.pl.
Nom.nabhaḥprāṇaḥnabhaḥprāṇaunabhaḥprāṇāḥ
Gen.nabhaḥprāṇasyanabhaḥprāṇayoḥnabhaḥprāṇānām
Dat.nabhaḥprāṇāyanabhaḥprāṇābhyāmnabhaḥprāṇebhyaḥ
Instr.nabhaḥprāṇenanabhaḥprāṇābhyāmnabhaḥprāṇaiḥ
Acc.nabhaḥprāṇamnabhaḥprāṇaunabhaḥprāṇān
Abl.nabhaḥprāṇātnabhaḥprāṇābhyāmnabhaḥprāṇebhyaḥ
Loc.nabhaḥprāṇenabhaḥprāṇayoḥnabhaḥprāṇeṣu
Voc.nabhaḥprāṇanabhaḥprāṇaunabhaḥprāṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नभःप्राण [ nabhaḥprāṇa ] [ nabhaḥ-prāṇa ] m. " sky-breath " , air , wind Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,