Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वास्तव्य

वास्तव्य /vāstavya/
1.
1) оставшийся на месте
2) обитающий в (—о)
2. m. житель

Adj., m./n./f.

m.sg.du.pl.
Nom.vāstavyaḥvāstavyauvāstavyāḥ
Gen.vāstavyasyavāstavyayoḥvāstavyānām
Dat.vāstavyāyavāstavyābhyāmvāstavyebhyaḥ
Instr.vāstavyenavāstavyābhyāmvāstavyaiḥ
Acc.vāstavyamvāstavyauvāstavyān
Abl.vāstavyātvāstavyābhyāmvāstavyebhyaḥ
Loc.vāstavyevāstavyayoḥvāstavyeṣu
Voc.vāstavyavāstavyauvāstavyāḥ


f.sg.du.pl.
Nom.vāstavyāvāstavyevāstavyāḥ
Gen.vāstavyāyāḥvāstavyayoḥvāstavyānām
Dat.vāstavyāyaivāstavyābhyāmvāstavyābhyaḥ
Instr.vāstavyayāvāstavyābhyāmvāstavyābhiḥ
Acc.vāstavyāmvāstavyevāstavyāḥ
Abl.vāstavyāyāḥvāstavyābhyāmvāstavyābhyaḥ
Loc.vāstavyāyāmvāstavyayoḥvāstavyāsu
Voc.vāstavyevāstavyevāstavyāḥ


n.sg.du.pl.
Nom.vāstavyamvāstavyevāstavyāni
Gen.vāstavyasyavāstavyayoḥvāstavyānām
Dat.vāstavyāyavāstavyābhyāmvāstavyebhyaḥ
Instr.vāstavyenavāstavyābhyāmvāstavyaiḥ
Acc.vāstavyamvāstavyevāstavyāni
Abl.vāstavyātvāstavyābhyāmvāstavyebhyaḥ
Loc.vāstavyevāstavyayoḥvāstavyeṣu
Voc.vāstavyavāstavyevāstavyāni





Monier-Williams Sanskrit-English Dictionary
---

 वास्तव्य [ vāstavya ] [ vāstavy^a ] m. f. n. left on any spot (as a worthless remainder ; also applied to Rudra , to whom the leavings of the sacrifice belong) Lit. TS. Lit. VS. Lit. Br.

  settled , resident , an inhabitant Lit. MBh. Lit. R.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,